A 429-6 Vṛttaśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 429/6
Title: Vṛttaśataka
Dimensions: 26 x 12 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1853
Remarks:


Reel No. A 429-6 Inventory No. 89370

Title Vṛttaśataka

Author Maheśvarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 12.0 cm

Folios 9

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation vṛ. śa. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/1853

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

śrīsarasvatyai namaḥ ||     ||

brahmeśacandrendradivākarāgni-

vasvādirūpā(2)ṇi surasya yasya ||

natvācyutat (!) taṃ vyavahārasiddhyai

maheśvaro vṛttaśataṅ karoti || 1 ||

samvatsara(3)rttv ayanamāsadinesapakṣya (!)

tithyākhyayogakaraṇāhvayarāsibhānām (!) ||

lagnādibhāvaniya(4)sya (!) ca lokasiddhāḥ

saṃjñas tu vṛttaśatanāmni sadātrapadyāḥ (!) || 2 || (fol. 1v1–4)

End

ityāgnyādhānam (!) ||

kāryyaśrāvaṇamārgaśīrṣasahite vaiśākhamāsyālayam

pauṣe (3) phālguṇasaṃyute ca na vidhā cāganasthite pṛṣṭage (!) ||

yāmyodaṅmukham ādya vṛścikatulā gosthe ra(4)vau syād gṛham

pratyak prāk mukhajaṃ gṛ -/// (fol. 9v2–4)

Colophon

Microfilm Details

Reel No. A 429/6

Date of Filming 06-10-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 20-12-2006

Bibliography